Declension table of ?sudantī

Deva

FeminineSingularDualPlural
Nominativesudantī sudantyau sudantyaḥ
Vocativesudanti sudantyau sudantyaḥ
Accusativesudantīm sudantyau sudantīḥ
Instrumentalsudantyā sudantībhyām sudantībhiḥ
Dativesudantyai sudantībhyām sudantībhyaḥ
Ablativesudantyāḥ sudantībhyām sudantībhyaḥ
Genitivesudantyāḥ sudantyoḥ sudantīnām
Locativesudantyām sudantyoḥ sudantīṣu

Compound sudanti - sudantī -

Adverb -sudanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria