Declension table of ?sudambha

Deva

NeuterSingularDualPlural
Nominativesudambham sudambhe sudambhāni
Vocativesudambha sudambhe sudambhāni
Accusativesudambham sudambhe sudambhāni
Instrumentalsudambhena sudambhābhyām sudambhaiḥ
Dativesudambhāya sudambhābhyām sudambhebhyaḥ
Ablativesudambhāt sudambhābhyām sudambhebhyaḥ
Genitivesudambhasya sudambhayoḥ sudambhānām
Locativesudambhe sudambhayoḥ sudambheṣu

Compound sudambha -

Adverb -sudambham -sudambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria