Declension table of ?sudama

Deva

MasculineSingularDualPlural
Nominativesudamaḥ sudamau sudamāḥ
Vocativesudama sudamau sudamāḥ
Accusativesudamam sudamau sudamān
Instrumentalsudamena sudamābhyām sudamaiḥ sudamebhiḥ
Dativesudamāya sudamābhyām sudamebhyaḥ
Ablativesudamāt sudamābhyām sudamebhyaḥ
Genitivesudamasya sudamayoḥ sudamānām
Locativesudame sudamayoḥ sudameṣu

Compound sudama -

Adverb -sudamam -sudamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria