Declension table of sudakṣiṇa

Deva

MasculineSingularDualPlural
Nominativesudakṣiṇaḥ sudakṣiṇau sudakṣiṇāḥ
Vocativesudakṣiṇa sudakṣiṇau sudakṣiṇāḥ
Accusativesudakṣiṇam sudakṣiṇau sudakṣiṇān
Instrumentalsudakṣiṇena sudakṣiṇābhyām sudakṣiṇaiḥ sudakṣiṇebhiḥ
Dativesudakṣiṇāya sudakṣiṇābhyām sudakṣiṇebhyaḥ
Ablativesudakṣiṇāt sudakṣiṇābhyām sudakṣiṇebhyaḥ
Genitivesudakṣiṇasya sudakṣiṇayoḥ sudakṣiṇānām
Locativesudakṣiṇe sudakṣiṇayoḥ sudakṣiṇeṣu

Compound sudakṣiṇa -

Adverb -sudakṣiṇam -sudakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria