Declension table of ?sudakṣa

Deva

NeuterSingularDualPlural
Nominativesudakṣam sudakṣe sudakṣāṇi
Vocativesudakṣa sudakṣe sudakṣāṇi
Accusativesudakṣam sudakṣe sudakṣāṇi
Instrumentalsudakṣeṇa sudakṣābhyām sudakṣaiḥ
Dativesudakṣāya sudakṣābhyām sudakṣebhyaḥ
Ablativesudakṣāt sudakṣābhyām sudakṣebhyaḥ
Genitivesudakṣasya sudakṣayoḥ sudakṣāṇām
Locativesudakṣe sudakṣayoḥ sudakṣeṣu

Compound sudakṣa -

Adverb -sudakṣam -sudakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria