Declension table of ?sudāya

Deva

NeuterSingularDualPlural
Nominativesudāyam sudāye sudāyāni
Vocativesudāya sudāye sudāyāni
Accusativesudāyam sudāye sudāyāni
Instrumentalsudāyena sudāyābhyām sudāyaiḥ
Dativesudāyāya sudāyābhyām sudāyebhyaḥ
Ablativesudāyāt sudāyābhyām sudāyebhyaḥ
Genitivesudāyasya sudāyayoḥ sudāyānām
Locativesudāye sudāyayoḥ sudāyeṣu

Compound sudāya -

Adverb -sudāyam -sudāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria