Declension table of ?sudāya

Deva

MasculineSingularDualPlural
Nominativesudāyaḥ sudāyau sudāyāḥ
Vocativesudāya sudāyau sudāyāḥ
Accusativesudāyam sudāyau sudāyān
Instrumentalsudāyena sudāyābhyām sudāyaiḥ sudāyebhiḥ
Dativesudāyāya sudāyābhyām sudāyebhyaḥ
Ablativesudāyāt sudāyābhyām sudāyebhyaḥ
Genitivesudāyasya sudāyayoḥ sudāyānām
Locativesudāye sudāyayoḥ sudāyeṣu

Compound sudāya -

Adverb -sudāyam -sudāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria