Declension table of ?sudāvan

Deva

NeuterSingularDualPlural
Nominativesudāva sudāvnī sudāvanī sudāvāni
Vocativesudāvan sudāva sudāvnī sudāvanī sudāvāni
Accusativesudāva sudāvnī sudāvanī sudāvāni
Instrumentalsudāvnā sudāvabhyām sudāvabhiḥ
Dativesudāvne sudāvabhyām sudāvabhyaḥ
Ablativesudāvnaḥ sudāvabhyām sudāvabhyaḥ
Genitivesudāvnaḥ sudāvnoḥ sudāvnām
Locativesudāvni sudāvani sudāvnoḥ sudāvasu

Compound sudāva -

Adverb -sudāva -sudāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria