Declension table of ?sudāvan

Deva

MasculineSingularDualPlural
Nominativesudāvā sudāvānau sudāvānaḥ
Vocativesudāvan sudāvānau sudāvānaḥ
Accusativesudāvānam sudāvānau sudāvnaḥ
Instrumentalsudāvnā sudāvabhyām sudāvabhiḥ
Dativesudāvne sudāvabhyām sudāvabhyaḥ
Ablativesudāvnaḥ sudāvabhyām sudāvabhyaḥ
Genitivesudāvnaḥ sudāvnoḥ sudāvnām
Locativesudāvni sudāvani sudāvnoḥ sudāvasu

Compound sudāva -

Adverb -sudāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria