Declension table of ?sudātu

Deva

NeuterSingularDualPlural
Nominativesudātu sudātunī sudātūni
Vocativesudātu sudātunī sudātūni
Accusativesudātu sudātunī sudātūni
Instrumentalsudātunā sudātubhyām sudātubhiḥ
Dativesudātune sudātubhyām sudātubhyaḥ
Ablativesudātunaḥ sudātubhyām sudātubhyaḥ
Genitivesudātunaḥ sudātunoḥ sudātūnām
Locativesudātuni sudātunoḥ sudātuṣu

Compound sudātu -

Adverb -sudātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria