Declension table of ?sudātṛ

Deva

MasculineSingularDualPlural
Nominativesudātā sudātārau sudātāraḥ
Vocativesudātaḥ sudātārau sudātāraḥ
Accusativesudātāram sudātārau sudātṝn
Instrumentalsudātrā sudātṛbhyām sudātṛbhiḥ
Dativesudātre sudātṛbhyām sudātṛbhyaḥ
Ablativesudātuḥ sudātṛbhyām sudātṛbhyaḥ
Genitivesudātuḥ sudātroḥ sudātṝṇām
Locativesudātari sudātroḥ sudātṛṣu

Compound sudātṛ -

Adverb -sudātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria