Declension table of ?sudāru

Deva

NeuterSingularDualPlural
Nominativesudāru sudāruṇī sudārūṇi
Vocativesudāru sudāruṇī sudārūṇi
Accusativesudāru sudāruṇī sudārūṇi
Instrumentalsudāruṇā sudārubhyām sudārubhiḥ
Dativesudāruṇe sudārubhyām sudārubhyaḥ
Ablativesudāruṇaḥ sudārubhyām sudārubhyaḥ
Genitivesudāruṇaḥ sudāruṇoḥ sudārūṇām
Locativesudāruṇi sudāruṇoḥ sudāruṣu

Compound sudāru -

Adverb -sudāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria