Declension table of ?sudānu

Deva

MasculineSingularDualPlural
Nominativesudānuḥ sudānū sudānavaḥ
Vocativesudāno sudānū sudānavaḥ
Accusativesudānum sudānū sudānūn
Instrumentalsudānunā sudānubhyām sudānubhiḥ
Dativesudānave sudānubhyām sudānubhyaḥ
Ablativesudānoḥ sudānubhyām sudānubhyaḥ
Genitivesudānoḥ sudānvoḥ sudānūnām
Locativesudānau sudānvoḥ sudānuṣu

Compound sudānu -

Adverb -sudānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria