Declension table of ?sudānta

Deva

NeuterSingularDualPlural
Nominativesudāntam sudānte sudāntāni
Vocativesudānta sudānte sudāntāni
Accusativesudāntam sudānte sudāntāni
Instrumentalsudāntena sudāntābhyām sudāntaiḥ
Dativesudāntāya sudāntābhyām sudāntebhyaḥ
Ablativesudāntāt sudāntābhyām sudāntebhyaḥ
Genitivesudāntasya sudāntayoḥ sudāntānām
Locativesudānte sudāntayoḥ sudānteṣu

Compound sudānta -

Adverb -sudāntam -sudāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria