Declension table of ?sudā

Deva

MasculineSingularDualPlural
Nominativesudāḥ sudau sudāḥ
Vocativesudāḥ sudau sudāḥ
Accusativesudām sudau sudāḥ sudaḥ
Instrumentalsudā sudābhyām sudābhiḥ
Dativesude sudābhyām sudābhyaḥ
Ablativesudaḥ sudābhyām sudābhyaḥ
Genitivesudaḥ sudoḥ sudām sudanām
Locativesudi sudoḥ sudāsu

Compound sudā -

Adverb -sudam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria