Declension table of ?sudaṃśita

Deva

NeuterSingularDualPlural
Nominativesudaṃśitam sudaṃśite sudaṃśitāni
Vocativesudaṃśita sudaṃśite sudaṃśitāni
Accusativesudaṃśitam sudaṃśite sudaṃśitāni
Instrumentalsudaṃśitena sudaṃśitābhyām sudaṃśitaiḥ
Dativesudaṃśitāya sudaṃśitābhyām sudaṃśitebhyaḥ
Ablativesudaṃśitāt sudaṃśitābhyām sudaṃśitebhyaḥ
Genitivesudaṃśitasya sudaṃśitayoḥ sudaṃśitānām
Locativesudaṃśite sudaṃśitayoḥ sudaṃśiteṣu

Compound sudaṃśita -

Adverb -sudaṃśitam -sudaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria