Declension table of ?sudaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativesudaṃṣṭram sudaṃṣṭre sudaṃṣṭrāṇi
Vocativesudaṃṣṭra sudaṃṣṭre sudaṃṣṭrāṇi
Accusativesudaṃṣṭram sudaṃṣṭre sudaṃṣṭrāṇi
Instrumentalsudaṃṣṭreṇa sudaṃṣṭrābhyām sudaṃṣṭraiḥ
Dativesudaṃṣṭrāya sudaṃṣṭrābhyām sudaṃṣṭrebhyaḥ
Ablativesudaṃṣṭrāt sudaṃṣṭrābhyām sudaṃṣṭrebhyaḥ
Genitivesudaṃṣṭrasya sudaṃṣṭrayoḥ sudaṃṣṭrāṇām
Locativesudaṃṣṭre sudaṃṣṭrayoḥ sudaṃṣṭreṣu

Compound sudaṃṣṭra -

Adverb -sudaṃṣṭram -sudaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria