Declension table of sudṛśya

Deva

NeuterSingularDualPlural
Nominativesudṛśyam sudṛśye sudṛśyāni
Vocativesudṛśya sudṛśye sudṛśyāni
Accusativesudṛśyam sudṛśye sudṛśyāni
Instrumentalsudṛśyena sudṛśyābhyām sudṛśyaiḥ
Dativesudṛśyāya sudṛśyābhyām sudṛśyebhyaḥ
Ablativesudṛśyāt sudṛśyābhyām sudṛśyebhyaḥ
Genitivesudṛśyasya sudṛśyayoḥ sudṛśyānām
Locativesudṛśye sudṛśyayoḥ sudṛśyeṣu

Compound sudṛśya -

Adverb -sudṛśyam -sudṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria