Declension table of ?sudṛśīkasandṛśā

Deva

FeminineSingularDualPlural
Nominativesudṛśīkasandṛśā sudṛśīkasandṛśe sudṛśīkasandṛśāḥ
Vocativesudṛśīkasandṛśe sudṛśīkasandṛśe sudṛśīkasandṛśāḥ
Accusativesudṛśīkasandṛśām sudṛśīkasandṛśe sudṛśīkasandṛśāḥ
Instrumentalsudṛśīkasandṛśayā sudṛśīkasandṛśābhyām sudṛśīkasandṛśābhiḥ
Dativesudṛśīkasandṛśāyai sudṛśīkasandṛśābhyām sudṛśīkasandṛśābhyaḥ
Ablativesudṛśīkasandṛśāyāḥ sudṛśīkasandṛśābhyām sudṛśīkasandṛśābhyaḥ
Genitivesudṛśīkasandṛśāyāḥ sudṛśīkasandṛśayoḥ sudṛśīkasandṛśānām
Locativesudṛśīkasandṛśāyām sudṛśīkasandṛśayoḥ sudṛśīkasandṛśāsu

Adverb -sudṛśīkasandṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria