Declension table of ?sudṛśīkarūpā

Deva

FeminineSingularDualPlural
Nominativesudṛśīkarūpā sudṛśīkarūpe sudṛśīkarūpāḥ
Vocativesudṛśīkarūpe sudṛśīkarūpe sudṛśīkarūpāḥ
Accusativesudṛśīkarūpām sudṛśīkarūpe sudṛśīkarūpāḥ
Instrumentalsudṛśīkarūpayā sudṛśīkarūpābhyām sudṛśīkarūpābhiḥ
Dativesudṛśīkarūpāyai sudṛśīkarūpābhyām sudṛśīkarūpābhyaḥ
Ablativesudṛśīkarūpāyāḥ sudṛśīkarūpābhyām sudṛśīkarūpābhyaḥ
Genitivesudṛśīkarūpāyāḥ sudṛśīkarūpayoḥ sudṛśīkarūpāṇām
Locativesudṛśīkarūpāyām sudṛśīkarūpayoḥ sudṛśīkarūpāsu

Adverb -sudṛśīkarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria