Declension table of ?sudṛśīkarūpa

Deva

NeuterSingularDualPlural
Nominativesudṛśīkarūpam sudṛśīkarūpe sudṛśīkarūpāṇi
Vocativesudṛśīkarūpa sudṛśīkarūpe sudṛśīkarūpāṇi
Accusativesudṛśīkarūpam sudṛśīkarūpe sudṛśīkarūpāṇi
Instrumentalsudṛśīkarūpeṇa sudṛśīkarūpābhyām sudṛśīkarūpaiḥ
Dativesudṛśīkarūpāya sudṛśīkarūpābhyām sudṛśīkarūpebhyaḥ
Ablativesudṛśīkarūpāt sudṛśīkarūpābhyām sudṛśīkarūpebhyaḥ
Genitivesudṛśīkarūpasya sudṛśīkarūpayoḥ sudṛśīkarūpāṇām
Locativesudṛśīkarūpe sudṛśīkarūpayoḥ sudṛśīkarūpeṣu

Compound sudṛśīkarūpa -

Adverb -sudṛśīkarūpam -sudṛśīkarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria