Declension table of ?sudṛśīkā

Deva

FeminineSingularDualPlural
Nominativesudṛśīkā sudṛśīke sudṛśīkāḥ
Vocativesudṛśīke sudṛśīke sudṛśīkāḥ
Accusativesudṛśīkām sudṛśīke sudṛśīkāḥ
Instrumentalsudṛśīkayā sudṛśīkābhyām sudṛśīkābhiḥ
Dativesudṛśīkāyai sudṛśīkābhyām sudṛśīkābhyaḥ
Ablativesudṛśīkāyāḥ sudṛśīkābhyām sudṛśīkābhyaḥ
Genitivesudṛśīkāyāḥ sudṛśīkayoḥ sudṛśīkānām
Locativesudṛśīkāyām sudṛśīkayoḥ sudṛśīkāsu

Adverb -sudṛśīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria