Declension table of ?sudṛpta

Deva

MasculineSingularDualPlural
Nominativesudṛptaḥ sudṛptau sudṛptāḥ
Vocativesudṛpta sudṛptau sudṛptāḥ
Accusativesudṛptam sudṛptau sudṛptān
Instrumentalsudṛptena sudṛptābhyām sudṛptaiḥ sudṛptebhiḥ
Dativesudṛptāya sudṛptābhyām sudṛptebhyaḥ
Ablativesudṛptāt sudṛptābhyām sudṛptebhyaḥ
Genitivesudṛptasya sudṛptayoḥ sudṛptānām
Locativesudṛpte sudṛptayoḥ sudṛpteṣu

Compound sudṛpta -

Adverb -sudṛptam -sudṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria