Declension table of sudṛṣṭi

Deva

NeuterSingularDualPlural
Nominativesudṛṣṭi sudṛṣṭinī sudṛṣṭīni
Vocativesudṛṣṭi sudṛṣṭinī sudṛṣṭīni
Accusativesudṛṣṭi sudṛṣṭinī sudṛṣṭīni
Instrumentalsudṛṣṭinā sudṛṣṭibhyām sudṛṣṭibhiḥ
Dativesudṛṣṭine sudṛṣṭibhyām sudṛṣṭibhyaḥ
Ablativesudṛṣṭinaḥ sudṛṣṭibhyām sudṛṣṭibhyaḥ
Genitivesudṛṣṭinaḥ sudṛṣṭinoḥ sudṛṣṭīnām
Locativesudṛṣṭini sudṛṣṭinoḥ sudṛṣṭiṣu

Compound sudṛṣṭi -

Adverb -sudṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria