Declension table of sudṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesudṛṣṭam sudṛṣṭe sudṛṣṭāni
Vocativesudṛṣṭa sudṛṣṭe sudṛṣṭāni
Accusativesudṛṣṭam sudṛṣṭe sudṛṣṭāni
Instrumentalsudṛṣṭena sudṛṣṭābhyām sudṛṣṭaiḥ
Dativesudṛṣṭāya sudṛṣṭābhyām sudṛṣṭebhyaḥ
Ablativesudṛṣṭāt sudṛṣṭābhyām sudṛṣṭebhyaḥ
Genitivesudṛṣṭasya sudṛṣṭayoḥ sudṛṣṭānām
Locativesudṛṣṭe sudṛṣṭayoḥ sudṛṣṭeṣu

Compound sudṛṣṭa -

Adverb -sudṛṣṭam -sudṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria