Declension table of sudṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesudṛṣṭaḥ sudṛṣṭau sudṛṣṭāḥ
Vocativesudṛṣṭa sudṛṣṭau sudṛṣṭāḥ
Accusativesudṛṣṭam sudṛṣṭau sudṛṣṭān
Instrumentalsudṛṣṭena sudṛṣṭābhyām sudṛṣṭaiḥ sudṛṣṭebhiḥ
Dativesudṛṣṭāya sudṛṣṭābhyām sudṛṣṭebhyaḥ
Ablativesudṛṣṭāt sudṛṣṭābhyām sudṛṣṭebhyaḥ
Genitivesudṛṣṭasya sudṛṣṭayoḥ sudṛṣṭānām
Locativesudṛṣṭe sudṛṣṭayoḥ sudṛṣṭeṣu

Compound sudṛṣṭa -

Adverb -sudṛṣṭam -sudṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria