Declension table of ?sudṛḍhavratā

Deva

FeminineSingularDualPlural
Nominativesudṛḍhavratā sudṛḍhavrate sudṛḍhavratāḥ
Vocativesudṛḍhavrate sudṛḍhavrate sudṛḍhavratāḥ
Accusativesudṛḍhavratām sudṛḍhavrate sudṛḍhavratāḥ
Instrumentalsudṛḍhavratayā sudṛḍhavratābhyām sudṛḍhavratābhiḥ
Dativesudṛḍhavratāyai sudṛḍhavratābhyām sudṛḍhavratābhyaḥ
Ablativesudṛḍhavratāyāḥ sudṛḍhavratābhyām sudṛḍhavratābhyaḥ
Genitivesudṛḍhavratāyāḥ sudṛḍhavratayoḥ sudṛḍhavratānām
Locativesudṛḍhavratāyām sudṛḍhavratayoḥ sudṛḍhavratāsu

Adverb -sudṛḍhavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria