Declension table of ?sudṛḍhavrata

Deva

NeuterSingularDualPlural
Nominativesudṛḍhavratam sudṛḍhavrate sudṛḍhavratāni
Vocativesudṛḍhavrata sudṛḍhavrate sudṛḍhavratāni
Accusativesudṛḍhavratam sudṛḍhavrate sudṛḍhavratāni
Instrumentalsudṛḍhavratena sudṛḍhavratābhyām sudṛḍhavrataiḥ
Dativesudṛḍhavratāya sudṛḍhavratābhyām sudṛḍhavratebhyaḥ
Ablativesudṛḍhavratāt sudṛḍhavratābhyām sudṛḍhavratebhyaḥ
Genitivesudṛḍhavratasya sudṛḍhavratayoḥ sudṛḍhavratānām
Locativesudṛḍhavrate sudṛḍhavratayoḥ sudṛḍhavrateṣu

Compound sudṛḍhavrata -

Adverb -sudṛḍhavratam -sudṛḍhavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria