Declension table of ?sudṛḍhavrata

Deva

MasculineSingularDualPlural
Nominativesudṛḍhavrataḥ sudṛḍhavratau sudṛḍhavratāḥ
Vocativesudṛḍhavrata sudṛḍhavratau sudṛḍhavratāḥ
Accusativesudṛḍhavratam sudṛḍhavratau sudṛḍhavratān
Instrumentalsudṛḍhavratena sudṛḍhavratābhyām sudṛḍhavrataiḥ sudṛḍhavratebhiḥ
Dativesudṛḍhavratāya sudṛḍhavratābhyām sudṛḍhavratebhyaḥ
Ablativesudṛḍhavratāt sudṛḍhavratābhyām sudṛḍhavratebhyaḥ
Genitivesudṛḍhavratasya sudṛḍhavratayoḥ sudṛḍhavratānām
Locativesudṛḍhavrate sudṛḍhavratayoḥ sudṛḍhavrateṣu

Compound sudṛḍhavrata -

Adverb -sudṛḍhavratam -sudṛḍhavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria