Declension table of ?sudṛḍhaharmyavat

Deva

MasculineSingularDualPlural
Nominativesudṛḍhaharmyavān sudṛḍhaharmyavantau sudṛḍhaharmyavantaḥ
Vocativesudṛḍhaharmyavan sudṛḍhaharmyavantau sudṛḍhaharmyavantaḥ
Accusativesudṛḍhaharmyavantam sudṛḍhaharmyavantau sudṛḍhaharmyavataḥ
Instrumentalsudṛḍhaharmyavatā sudṛḍhaharmyavadbhyām sudṛḍhaharmyavadbhiḥ
Dativesudṛḍhaharmyavate sudṛḍhaharmyavadbhyām sudṛḍhaharmyavadbhyaḥ
Ablativesudṛḍhaharmyavataḥ sudṛḍhaharmyavadbhyām sudṛḍhaharmyavadbhyaḥ
Genitivesudṛḍhaharmyavataḥ sudṛḍhaharmyavatoḥ sudṛḍhaharmyavatām
Locativesudṛḍhaharmyavati sudṛḍhaharmyavatoḥ sudṛḍhaharmyavatsu

Compound sudṛḍhaharmyavat -

Adverb -sudṛḍhaharmyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria