Declension table of ?sudṛḍhā

Deva

FeminineSingularDualPlural
Nominativesudṛḍhā sudṛḍhe sudṛḍhāḥ
Vocativesudṛḍhe sudṛḍhe sudṛḍhāḥ
Accusativesudṛḍhām sudṛḍhe sudṛḍhāḥ
Instrumentalsudṛḍhayā sudṛḍhābhyām sudṛḍhābhiḥ
Dativesudṛḍhāyai sudṛḍhābhyām sudṛḍhābhyaḥ
Ablativesudṛḍhāyāḥ sudṛḍhābhyām sudṛḍhābhyaḥ
Genitivesudṛḍhāyāḥ sudṛḍhayoḥ sudṛḍhānām
Locativesudṛḍhāyām sudṛḍhayoḥ sudṛḍhāsu

Adverb -sudṛḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria