Declension table of sudṛḍha

Deva

NeuterSingularDualPlural
Nominativesudṛḍham sudṛḍhe sudṛḍhāni
Vocativesudṛḍha sudṛḍhe sudṛḍhāni
Accusativesudṛḍham sudṛḍhe sudṛḍhāni
Instrumentalsudṛḍhena sudṛḍhābhyām sudṛḍhaiḥ
Dativesudṛḍhāya sudṛḍhābhyām sudṛḍhebhyaḥ
Ablativesudṛḍhāt sudṛḍhābhyām sudṛḍhebhyaḥ
Genitivesudṛḍhasya sudṛḍhayoḥ sudṛḍhānām
Locativesudṛḍhe sudṛḍhayoḥ sudṛḍheṣu

Compound sudṛḍha -

Adverb -sudṛḍham -sudṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria