Declension table of ?sucuṭī

Deva

FeminineSingularDualPlural
Nominativesucuṭī sucuṭyau sucuṭyaḥ
Vocativesucuṭi sucuṭyau sucuṭyaḥ
Accusativesucuṭīm sucuṭyau sucuṭīḥ
Instrumentalsucuṭyā sucuṭībhyām sucuṭībhiḥ
Dativesucuṭyai sucuṭībhyām sucuṭībhyaḥ
Ablativesucuṭyāḥ sucuṭībhyām sucuṭībhyaḥ
Genitivesucuṭyāḥ sucuṭyoḥ sucuṭīnām
Locativesucuṭyām sucuṭyoḥ sucuṭīṣu

Compound sucuṭi - sucuṭī -

Adverb -sucuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria