Declension table of ?suciroṣitā

Deva

FeminineSingularDualPlural
Nominativesuciroṣitā suciroṣite suciroṣitāḥ
Vocativesuciroṣite suciroṣite suciroṣitāḥ
Accusativesuciroṣitām suciroṣite suciroṣitāḥ
Instrumentalsuciroṣitayā suciroṣitābhyām suciroṣitābhiḥ
Dativesuciroṣitāyai suciroṣitābhyām suciroṣitābhyaḥ
Ablativesuciroṣitāyāḥ suciroṣitābhyām suciroṣitābhyaḥ
Genitivesuciroṣitāyāḥ suciroṣitayoḥ suciroṣitānām
Locativesuciroṣitāyām suciroṣitayoḥ suciroṣitāsu

Adverb -suciroṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria