Declension table of ?suciroṣita

Deva

NeuterSingularDualPlural
Nominativesuciroṣitam suciroṣite suciroṣitāni
Vocativesuciroṣita suciroṣite suciroṣitāni
Accusativesuciroṣitam suciroṣite suciroṣitāni
Instrumentalsuciroṣitena suciroṣitābhyām suciroṣitaiḥ
Dativesuciroṣitāya suciroṣitābhyām suciroṣitebhyaḥ
Ablativesuciroṣitāt suciroṣitābhyām suciroṣitebhyaḥ
Genitivesuciroṣitasya suciroṣitayoḥ suciroṣitānām
Locativesuciroṣite suciroṣitayoḥ suciroṣiteṣu

Compound suciroṣita -

Adverb -suciroṣitam -suciroṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria