Declension table of ?suciroṣita

Deva

MasculineSingularDualPlural
Nominativesuciroṣitaḥ suciroṣitau suciroṣitāḥ
Vocativesuciroṣita suciroṣitau suciroṣitāḥ
Accusativesuciroṣitam suciroṣitau suciroṣitān
Instrumentalsuciroṣitena suciroṣitābhyām suciroṣitaiḥ suciroṣitebhiḥ
Dativesuciroṣitāya suciroṣitābhyām suciroṣitebhyaḥ
Ablativesuciroṣitāt suciroṣitābhyām suciroṣitebhyaḥ
Genitivesuciroṣitasya suciroṣitayoḥ suciroṣitānām
Locativesuciroṣite suciroṣitayoḥ suciroṣiteṣu

Compound suciroṣita -

Adverb -suciroṣitam -suciroṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria