Declension table of ?suciraśrama

Deva

MasculineSingularDualPlural
Nominativesuciraśramaḥ suciraśramau suciraśramāḥ
Vocativesuciraśrama suciraśramau suciraśramāḥ
Accusativesuciraśramam suciraśramau suciraśramān
Instrumentalsuciraśrameṇa suciraśramābhyām suciraśramaiḥ suciraśramebhiḥ
Dativesuciraśramāya suciraśramābhyām suciraśramebhyaḥ
Ablativesuciraśramāt suciraśramābhyām suciraśramebhyaḥ
Genitivesuciraśramasya suciraśramayoḥ suciraśramāṇām
Locativesuciraśrame suciraśramayoḥ suciraśrameṣu

Compound suciraśrama -

Adverb -suciraśramam -suciraśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria