Declension table of ?sucirārpitā

Deva

FeminineSingularDualPlural
Nominativesucirārpitā sucirārpite sucirārpitāḥ
Vocativesucirārpite sucirārpite sucirārpitāḥ
Accusativesucirārpitām sucirārpite sucirārpitāḥ
Instrumentalsucirārpitayā sucirārpitābhyām sucirārpitābhiḥ
Dativesucirārpitāyai sucirārpitābhyām sucirārpitābhyaḥ
Ablativesucirārpitāyāḥ sucirārpitābhyām sucirārpitābhyaḥ
Genitivesucirārpitāyāḥ sucirārpitayoḥ sucirārpitānām
Locativesucirārpitāyām sucirārpitayoḥ sucirārpitāsu

Adverb -sucirārpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria