Declension table of ?sucirārpita

Deva

NeuterSingularDualPlural
Nominativesucirārpitam sucirārpite sucirārpitāni
Vocativesucirārpita sucirārpite sucirārpitāni
Accusativesucirārpitam sucirārpite sucirārpitāni
Instrumentalsucirārpitena sucirārpitābhyām sucirārpitaiḥ
Dativesucirārpitāya sucirārpitābhyām sucirārpitebhyaḥ
Ablativesucirārpitāt sucirārpitābhyām sucirārpitebhyaḥ
Genitivesucirārpitasya sucirārpitayoḥ sucirārpitānām
Locativesucirārpite sucirārpitayoḥ sucirārpiteṣu

Compound sucirārpita -

Adverb -sucirārpitam -sucirārpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria