Declension table of ?sucirārpita

Deva

MasculineSingularDualPlural
Nominativesucirārpitaḥ sucirārpitau sucirārpitāḥ
Vocativesucirārpita sucirārpitau sucirārpitāḥ
Accusativesucirārpitam sucirārpitau sucirārpitān
Instrumentalsucirārpitena sucirārpitābhyām sucirārpitaiḥ sucirārpitebhiḥ
Dativesucirārpitāya sucirārpitābhyām sucirārpitebhyaḥ
Ablativesucirārpitāt sucirārpitābhyām sucirārpitebhyaḥ
Genitivesucirārpitasya sucirārpitayoḥ sucirārpitānām
Locativesucirārpite sucirārpitayoḥ sucirārpiteṣu

Compound sucirārpita -

Adverb -sucirārpitam -sucirārpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria