Declension table of ?sucīrṇadhvaja

Deva

MasculineSingularDualPlural
Nominativesucīrṇadhvajaḥ sucīrṇadhvajau sucīrṇadhvajāḥ
Vocativesucīrṇadhvaja sucīrṇadhvajau sucīrṇadhvajāḥ
Accusativesucīrṇadhvajam sucīrṇadhvajau sucīrṇadhvajān
Instrumentalsucīrṇadhvajena sucīrṇadhvajābhyām sucīrṇadhvajaiḥ sucīrṇadhvajebhiḥ
Dativesucīrṇadhvajāya sucīrṇadhvajābhyām sucīrṇadhvajebhyaḥ
Ablativesucīrṇadhvajāt sucīrṇadhvajābhyām sucīrṇadhvajebhyaḥ
Genitivesucīrṇadhvajasya sucīrṇadhvajayoḥ sucīrṇadhvajānām
Locativesucīrṇadhvaje sucīrṇadhvajayoḥ sucīrṇadhvajeṣu

Compound sucīrṇadhvaja -

Adverb -sucīrṇadhvajam -sucīrṇadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria