Declension table of ?sucetīkṛta

Deva

MasculineSingularDualPlural
Nominativesucetīkṛtaḥ sucetīkṛtau sucetīkṛtāḥ
Vocativesucetīkṛta sucetīkṛtau sucetīkṛtāḥ
Accusativesucetīkṛtam sucetīkṛtau sucetīkṛtān
Instrumentalsucetīkṛtena sucetīkṛtābhyām sucetīkṛtaiḥ sucetīkṛtebhiḥ
Dativesucetīkṛtāya sucetīkṛtābhyām sucetīkṛtebhyaḥ
Ablativesucetīkṛtāt sucetīkṛtābhyām sucetīkṛtebhyaḥ
Genitivesucetīkṛtasya sucetīkṛtayoḥ sucetīkṛtānām
Locativesucetīkṛte sucetīkṛtayoḥ sucetīkṛteṣu

Compound sucetīkṛta -

Adverb -sucetīkṛtam -sucetīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria