Declension table of ?sucetana

Deva

NeuterSingularDualPlural
Nominativesucetanam sucetane sucetanāni
Vocativesucetana sucetane sucetanāni
Accusativesucetanam sucetane sucetanāni
Instrumentalsucetanena sucetanābhyām sucetanaiḥ
Dativesucetanāya sucetanābhyām sucetanebhyaḥ
Ablativesucetanāt sucetanābhyām sucetanebhyaḥ
Genitivesucetanasya sucetanayoḥ sucetanānām
Locativesucetane sucetanayoḥ sucetaneṣu

Compound sucetana -

Adverb -sucetanam -sucetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria