Declension table of ?suceṣṭarūpa

Deva

MasculineSingularDualPlural
Nominativesuceṣṭarūpaḥ suceṣṭarūpau suceṣṭarūpāḥ
Vocativesuceṣṭarūpa suceṣṭarūpau suceṣṭarūpāḥ
Accusativesuceṣṭarūpam suceṣṭarūpau suceṣṭarūpān
Instrumentalsuceṣṭarūpeṇa suceṣṭarūpābhyām suceṣṭarūpaiḥ suceṣṭarūpebhiḥ
Dativesuceṣṭarūpāya suceṣṭarūpābhyām suceṣṭarūpebhyaḥ
Ablativesuceṣṭarūpāt suceṣṭarūpābhyām suceṣṭarūpebhyaḥ
Genitivesuceṣṭarūpasya suceṣṭarūpayoḥ suceṣṭarūpāṇām
Locativesuceṣṭarūpe suceṣṭarūpayoḥ suceṣṭarūpeṣu

Compound suceṣṭarūpa -

Adverb -suceṣṭarūpam -suceṣṭarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria