Declension table of ?succhattrī

Deva

FeminineSingularDualPlural
Nominativesucchattrī succhattryau succhattryaḥ
Vocativesucchattri succhattryau succhattryaḥ
Accusativesucchattrīm succhattryau succhattrīḥ
Instrumentalsucchattryā succhattrībhyām succhattrībhiḥ
Dativesucchattryai succhattrībhyām succhattrībhyaḥ
Ablativesucchattryāḥ succhattrībhyām succhattrībhyaḥ
Genitivesucchattryāḥ succhattryoḥ succhattrīṇām
Locativesucchattryām succhattryoḥ succhattrīṣu

Compound succhattri - succhattrī -

Adverb -succhattri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria