Declension table of ?succhardis

Deva

NeuterSingularDualPlural
Nominativesucchardiḥ succhardiṣī succhardīṃṣi
Vocativesucchardiḥ succhardiṣī succhardīṃṣi
Accusativesucchardiḥ succhardiṣī succhardīṃṣi
Instrumentalsucchardiṣā succhardirbhyām succhardirbhiḥ
Dativesucchardiṣe succhardirbhyām succhardirbhyaḥ
Ablativesucchardiṣaḥ succhardirbhyām succhardirbhyaḥ
Genitivesucchardiṣaḥ succhardiṣoḥ succhardiṣām
Locativesucchardiṣi succhardiṣoḥ succhardiḥṣu

Compound succhardis -

Adverb -succhardis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria