Declension table of ?succhadā

Deva

FeminineSingularDualPlural
Nominativesucchadā succhade succhadāḥ
Vocativesucchade succhade succhadāḥ
Accusativesucchadām succhade succhadāḥ
Instrumentalsucchadayā succhadābhyām succhadābhiḥ
Dativesucchadāyai succhadābhyām succhadābhyaḥ
Ablativesucchadāyāḥ succhadābhyām succhadābhyaḥ
Genitivesucchadāyāḥ succhadayoḥ succhadānām
Locativesucchadāyām succhadayoḥ succhadāsu

Adverb -succhadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria