Declension table of ?succhada

Deva

MasculineSingularDualPlural
Nominativesucchadaḥ succhadau succhadāḥ
Vocativesucchada succhadau succhadāḥ
Accusativesucchadam succhadau succhadān
Instrumentalsucchadena succhadābhyām succhadaiḥ succhadebhiḥ
Dativesucchadāya succhadābhyām succhadebhyaḥ
Ablativesucchadāt succhadābhyām succhadebhyaḥ
Genitivesucchadasya succhadayoḥ succhadānām
Locativesucchade succhadayoḥ succhadeṣu

Compound succhada -

Adverb -succhadam -succhadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria