Declension table of ?succhāya

Deva

NeuterSingularDualPlural
Nominativesucchāyam succhāye succhāyāni
Vocativesucchāya succhāye succhāyāni
Accusativesucchāyam succhāye succhāyāni
Instrumentalsucchāyena succhāyābhyām succhāyaiḥ
Dativesucchāyāya succhāyābhyām succhāyebhyaḥ
Ablativesucchāyāt succhāyābhyām succhāyebhyaḥ
Genitivesucchāyasya succhāyayoḥ succhāyānām
Locativesucchāye succhāyayoḥ succhāyeṣu

Compound succhāya -

Adverb -succhāyam -succhāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria