Declension table of ?succhāya

Deva

MasculineSingularDualPlural
Nominativesucchāyaḥ succhāyau succhāyāḥ
Vocativesucchāya succhāyau succhāyāḥ
Accusativesucchāyam succhāyau succhāyān
Instrumentalsucchāyena succhāyābhyām succhāyaiḥ succhāyebhiḥ
Dativesucchāyāya succhāyābhyām succhāyebhyaḥ
Ablativesucchāyāt succhāyābhyām succhāyebhyaḥ
Genitivesucchāyasya succhāyayoḥ succhāyānām
Locativesucchāye succhāyayoḥ succhāyeṣu

Compound succhāya -

Adverb -succhāyam -succhāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria